Declension table of ?saccidānandasvāmin

Deva

MasculineSingularDualPlural
Nominativesaccidānandasvāmī saccidānandasvāminau saccidānandasvāminaḥ
Vocativesaccidānandasvāmin saccidānandasvāminau saccidānandasvāminaḥ
Accusativesaccidānandasvāminam saccidānandasvāminau saccidānandasvāminaḥ
Instrumentalsaccidānandasvāminā saccidānandasvāmibhyām saccidānandasvāmibhiḥ
Dativesaccidānandasvāmine saccidānandasvāmibhyām saccidānandasvāmibhyaḥ
Ablativesaccidānandasvāminaḥ saccidānandasvāmibhyām saccidānandasvāmibhyaḥ
Genitivesaccidānandasvāminaḥ saccidānandasvāminoḥ saccidānandasvāminām
Locativesaccidānandasvāmini saccidānandasvāminoḥ saccidānandasvāmiṣu

Compound saccidānandasvāmi -

Adverb -saccidānandasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria