सुबन्तावली ?सच्चिदानन्दस्वामिन्

Roma

पुमान्एकद्विबहु
प्रथमासच्चिदानन्दस्वामी सच्चिदानन्दस्वामिनौ सच्चिदानन्दस्वामिनः
सम्बोधनम्सच्चिदानन्दस्वामिन् सच्चिदानन्दस्वामिनौ सच्चिदानन्दस्वामिनः
द्वितीयासच्चिदानन्दस्वामिनम् सच्चिदानन्दस्वामिनौ सच्चिदानन्दस्वामिनः
तृतीयासच्चिदानन्दस्वामिना सच्चिदानन्दस्वामिभ्याम् सच्चिदानन्दस्वामिभिः
चतुर्थीसच्चिदानन्दस्वामिने सच्चिदानन्दस्वामिभ्याम् सच्चिदानन्दस्वामिभ्यः
पञ्चमीसच्चिदानन्दस्वामिनः सच्चिदानन्दस्वामिभ्याम् सच्चिदानन्दस्वामिभ्यः
षष्ठीसच्चिदानन्दस्वामिनः सच्चिदानन्दस्वामिनोः सच्चिदानन्दस्वामिनाम्
सप्तमीसच्चिदानन्दस्वामिनि सच्चिदानन्दस्वामिनोः सच्चिदानन्दस्वामिषु

समास सच्चिदानन्दस्वामि

अव्यय ॰सच्चिदानन्दस्वामि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria