Declension table of saccidānanda

Deva

NeuterSingularDualPlural
Nominativesaccidānandam saccidānande saccidānandāni
Vocativesaccidānanda saccidānande saccidānandāni
Accusativesaccidānandam saccidānande saccidānandāni
Instrumentalsaccidānandena saccidānandābhyām saccidānandaiḥ
Dativesaccidānandāya saccidānandābhyām saccidānandebhyaḥ
Ablativesaccidānandāt saccidānandābhyām saccidānandebhyaḥ
Genitivesaccidānandasya saccidānandayoḥ saccidānandānām
Locativesaccidānande saccidānandayoḥ saccidānandeṣu

Compound saccidānanda -

Adverb -saccidānandam -saccidānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria