Declension table of sacakita

Deva

NeuterSingularDualPlural
Nominativesacakitam sacakite sacakitāni
Vocativesacakita sacakite sacakitāni
Accusativesacakitam sacakite sacakitāni
Instrumentalsacakitena sacakitābhyām sacakitaiḥ
Dativesacakitāya sacakitābhyām sacakitebhyaḥ
Ablativesacakitāt sacakitābhyām sacakitebhyaḥ
Genitivesacakitasya sacakitayoḥ sacakitānām
Locativesacakite sacakitayoḥ sacakiteṣu

Compound sacakita -

Adverb -sacakitam -sacakitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria