Declension table of ?sāvitraciti

Deva

FeminineSingularDualPlural
Nominativesāvitracitiḥ sāvitracitī sāvitracitayaḥ
Vocativesāvitracite sāvitracitī sāvitracitayaḥ
Accusativesāvitracitim sāvitracitī sāvitracitīḥ
Instrumentalsāvitracityā sāvitracitibhyām sāvitracitibhiḥ
Dativesāvitracityai sāvitracitaye sāvitracitibhyām sāvitracitibhyaḥ
Ablativesāvitracityāḥ sāvitraciteḥ sāvitracitibhyām sāvitracitibhyaḥ
Genitivesāvitracityāḥ sāvitraciteḥ sāvitracityoḥ sāvitracitīnām
Locativesāvitracityām sāvitracitau sāvitracityoḥ sāvitracitiṣu

Compound sāvitraciti -

Adverb -sāvitraciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria