सुबन्तावली ?सावित्रचिति

Roma

स्त्रीएकद्विबहु
प्रथमासावित्रचितिः सावित्रचिती सावित्रचितयः
सम्बोधनम्सावित्रचिते सावित्रचिती सावित्रचितयः
द्वितीयासावित्रचितिम् सावित्रचिती सावित्रचितीः
तृतीयासावित्रचित्या सावित्रचितिभ्याम् सावित्रचितिभिः
चतुर्थीसावित्रचित्यै सावित्रचितये सावित्रचितिभ्याम् सावित्रचितिभ्यः
पञ्चमीसावित्रचित्याः सावित्रचितेः सावित्रचितिभ्याम् सावित्रचितिभ्यः
षष्ठीसावित्रचित्याः सावित्रचितेः सावित्रचित्योः सावित्रचितीनाम्
सप्तमीसावित्रचित्याम् सावित्रचितौ सावित्रचित्योः सावित्रचितिषु

समास सावित्रचिति

अव्यय ॰सावित्रचिति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria