Declension table of ?sārasaṅgrahajñānabhūṣaṇabhāṣya

Deva

NeuterSingularDualPlural
Nominativesārasaṅgrahajñānabhūṣaṇabhāṣyam sārasaṅgrahajñānabhūṣaṇabhāṣye sārasaṅgrahajñānabhūṣaṇabhāṣyāṇi
Vocativesārasaṅgrahajñānabhūṣaṇabhāṣya sārasaṅgrahajñānabhūṣaṇabhāṣye sārasaṅgrahajñānabhūṣaṇabhāṣyāṇi
Accusativesārasaṅgrahajñānabhūṣaṇabhāṣyam sārasaṅgrahajñānabhūṣaṇabhāṣye sārasaṅgrahajñānabhūṣaṇabhāṣyāṇi
Instrumentalsārasaṅgrahajñānabhūṣaṇabhāṣyeṇa sārasaṅgrahajñānabhūṣaṇabhāṣyābhyām sārasaṅgrahajñānabhūṣaṇabhāṣyaiḥ
Dativesārasaṅgrahajñānabhūṣaṇabhāṣyāya sārasaṅgrahajñānabhūṣaṇabhāṣyābhyām sārasaṅgrahajñānabhūṣaṇabhāṣyebhyaḥ
Ablativesārasaṅgrahajñānabhūṣaṇabhāṣyāt sārasaṅgrahajñānabhūṣaṇabhāṣyābhyām sārasaṅgrahajñānabhūṣaṇabhāṣyebhyaḥ
Genitivesārasaṅgrahajñānabhūṣaṇabhāṣyasya sārasaṅgrahajñānabhūṣaṇabhāṣyayoḥ sārasaṅgrahajñānabhūṣaṇabhāṣyāṇām
Locativesārasaṅgrahajñānabhūṣaṇabhāṣye sārasaṅgrahajñānabhūṣaṇabhāṣyayoḥ sārasaṅgrahajñānabhūṣaṇabhāṣyeṣu

Compound sārasaṅgrahajñānabhūṣaṇabhāṣya -

Adverb -sārasaṅgrahajñānabhūṣaṇabhāṣyam -sārasaṅgrahajñānabhūṣaṇabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria