सुबन्तावली ?सारसङ्ग्रहज्ञानभूषणभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासारसङ्ग्रहज्ञानभूषणभाष्यम् सारसङ्ग्रहज्ञानभूषणभाष्ये सारसङ्ग्रहज्ञानभूषणभाष्याणि
सम्बोधनम्सारसङ्ग्रहज्ञानभूषणभाष्य सारसङ्ग्रहज्ञानभूषणभाष्ये सारसङ्ग्रहज्ञानभूषणभाष्याणि
द्वितीयासारसङ्ग्रहज्ञानभूषणभाष्यम् सारसङ्ग्रहज्ञानभूषणभाष्ये सारसङ्ग्रहज्ञानभूषणभाष्याणि
तृतीयासारसङ्ग्रहज्ञानभूषणभाष्येण सारसङ्ग्रहज्ञानभूषणभाष्याभ्याम् सारसङ्ग्रहज्ञानभूषणभाष्यैः
चतुर्थीसारसङ्ग्रहज्ञानभूषणभाष्याय सारसङ्ग्रहज्ञानभूषणभाष्याभ्याम् सारसङ्ग्रहज्ञानभूषणभाष्येभ्यः
पञ्चमीसारसङ्ग्रहज्ञानभूषणभाष्यात् सारसङ्ग्रहज्ञानभूषणभाष्याभ्याम् सारसङ्ग्रहज्ञानभूषणभाष्येभ्यः
षष्ठीसारसङ्ग्रहज्ञानभूषणभाष्यस्य सारसङ्ग्रहज्ञानभूषणभाष्ययोः सारसङ्ग्रहज्ञानभूषणभाष्याणाम्
सप्तमीसारसङ्ग्रहज्ञानभूषणभाष्ये सारसङ्ग्रहज्ञानभूषणभाष्ययोः सारसङ्ग्रहज्ञानभूषणभाष्येषु

समास सारसङ्ग्रहज्ञानभूषणभाष्य

अव्यय ॰सारसङ्ग्रहज्ञानभूषणभाष्यम् ॰सारसङ्ग्रहज्ञानभूषणभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria