Declension table of ?sāradhvaji

Deva

MasculineSingularDualPlural
Nominativesāradhvajiḥ sāradhvajī sāradhvajayaḥ
Vocativesāradhvaje sāradhvajī sāradhvajayaḥ
Accusativesāradhvajim sāradhvajī sāradhvajīn
Instrumentalsāradhvajinā sāradhvajibhyām sāradhvajibhiḥ
Dativesāradhvajaye sāradhvajibhyām sāradhvajibhyaḥ
Ablativesāradhvajeḥ sāradhvajibhyām sāradhvajibhyaḥ
Genitivesāradhvajeḥ sāradhvajyoḥ sāradhvajīnām
Locativesāradhvajau sāradhvajyoḥ sāradhvajiṣu

Compound sāradhvaji -

Adverb -sāradhvaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria