सुबन्तावली ?सारध्वजि

Roma

पुमान्एकद्विबहु
प्रथमासारध्वजिः सारध्वजी सारध्वजयः
सम्बोधनम्सारध्वजे सारध्वजी सारध्वजयः
द्वितीयासारध्वजिम् सारध्वजी सारध्वजीन्
तृतीयासारध्वजिना सारध्वजिभ्याम् सारध्वजिभिः
चतुर्थीसारध्वजये सारध्वजिभ्याम् सारध्वजिभ्यः
पञ्चमीसारध्वजेः सारध्वजिभ्याम् सारध्वजिभ्यः
षष्ठीसारध्वजेः सारध्वज्योः सारध्वजीनाम्
सप्तमीसारध्वजौ सारध्वज्योः सारध्वजिषु

समास सारध्वजि

अव्यय ॰सारध्वजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria