Declension table of ?sāmānyaniruktiprathamalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesāmānyaniruktiprathamalakṣaṇam sāmānyaniruktiprathamalakṣaṇe sāmānyaniruktiprathamalakṣaṇāni
Vocativesāmānyaniruktiprathamalakṣaṇa sāmānyaniruktiprathamalakṣaṇe sāmānyaniruktiprathamalakṣaṇāni
Accusativesāmānyaniruktiprathamalakṣaṇam sāmānyaniruktiprathamalakṣaṇe sāmānyaniruktiprathamalakṣaṇāni
Instrumentalsāmānyaniruktiprathamalakṣaṇena sāmānyaniruktiprathamalakṣaṇābhyām sāmānyaniruktiprathamalakṣaṇaiḥ
Dativesāmānyaniruktiprathamalakṣaṇāya sāmānyaniruktiprathamalakṣaṇābhyām sāmānyaniruktiprathamalakṣaṇebhyaḥ
Ablativesāmānyaniruktiprathamalakṣaṇāt sāmānyaniruktiprathamalakṣaṇābhyām sāmānyaniruktiprathamalakṣaṇebhyaḥ
Genitivesāmānyaniruktiprathamalakṣaṇasya sāmānyaniruktiprathamalakṣaṇayoḥ sāmānyaniruktiprathamalakṣaṇānām
Locativesāmānyaniruktiprathamalakṣaṇe sāmānyaniruktiprathamalakṣaṇayoḥ sāmānyaniruktiprathamalakṣaṇeṣu

Compound sāmānyaniruktiprathamalakṣaṇa -

Adverb -sāmānyaniruktiprathamalakṣaṇam -sāmānyaniruktiprathamalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria