सुबन्तावली ?सामान्यनिरुक्तिप्रथमलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमासामान्यनिरुक्तिप्रथमलक्षणम् सामान्यनिरुक्तिप्रथमलक्षणे सामान्यनिरुक्तिप्रथमलक्षणानि
सम्बोधनम्सामान्यनिरुक्तिप्रथमलक्षण सामान्यनिरुक्तिप्रथमलक्षणे सामान्यनिरुक्तिप्रथमलक्षणानि
द्वितीयासामान्यनिरुक्तिप्रथमलक्षणम् सामान्यनिरुक्तिप्रथमलक्षणे सामान्यनिरुक्तिप्रथमलक्षणानि
तृतीयासामान्यनिरुक्तिप्रथमलक्षणेन सामान्यनिरुक्तिप्रथमलक्षणाभ्याम् सामान्यनिरुक्तिप्रथमलक्षणैः
चतुर्थीसामान्यनिरुक्तिप्रथमलक्षणाय सामान्यनिरुक्तिप्रथमलक्षणाभ्याम् सामान्यनिरुक्तिप्रथमलक्षणेभ्यः
पञ्चमीसामान्यनिरुक्तिप्रथमलक्षणात् सामान्यनिरुक्तिप्रथमलक्षणाभ्याम् सामान्यनिरुक्तिप्रथमलक्षणेभ्यः
षष्ठीसामान्यनिरुक्तिप्रथमलक्षणस्य सामान्यनिरुक्तिप्रथमलक्षणयोः सामान्यनिरुक्तिप्रथमलक्षणानाम्
सप्तमीसामान्यनिरुक्तिप्रथमलक्षणे सामान्यनिरुक्तिप्रथमलक्षणयोः सामान्यनिरुक्तिप्रथमलक्षणेषु

समास सामान्यनिरुक्तिप्रथमलक्षण

अव्यय ॰सामान्यनिरुक्तिप्रथमलक्षणम् ॰सामान्यनिरुक्तिप्रथमलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria