Declension table of ?sāmānyanirukti

Deva

FeminineSingularDualPlural
Nominativesāmānyaniruktiḥ sāmānyaniruktī sāmānyaniruktayaḥ
Vocativesāmānyanirukte sāmānyaniruktī sāmānyaniruktayaḥ
Accusativesāmānyaniruktim sāmānyaniruktī sāmānyaniruktīḥ
Instrumentalsāmānyaniruktyā sāmānyaniruktibhyām sāmānyaniruktibhiḥ
Dativesāmānyaniruktyai sāmānyaniruktaye sāmānyaniruktibhyām sāmānyaniruktibhyaḥ
Ablativesāmānyaniruktyāḥ sāmānyanirukteḥ sāmānyaniruktibhyām sāmānyaniruktibhyaḥ
Genitivesāmānyaniruktyāḥ sāmānyanirukteḥ sāmānyaniruktyoḥ sāmānyaniruktīnām
Locativesāmānyaniruktyām sāmānyaniruktau sāmānyaniruktyoḥ sāmānyaniruktiṣu

Compound sāmānyanirukti -

Adverb -sāmānyanirukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria