सुबन्तावली ?सामान्यनिरुक्ति

Roma

स्त्रीएकद्विबहु
प्रथमासामान्यनिरुक्तिः सामान्यनिरुक्ती सामान्यनिरुक्तयः
सम्बोधनम्सामान्यनिरुक्ते सामान्यनिरुक्ती सामान्यनिरुक्तयः
द्वितीयासामान्यनिरुक्तिम् सामान्यनिरुक्ती सामान्यनिरुक्तीः
तृतीयासामान्यनिरुक्त्या सामान्यनिरुक्तिभ्याम् सामान्यनिरुक्तिभिः
चतुर्थीसामान्यनिरुक्त्यै सामान्यनिरुक्तये सामान्यनिरुक्तिभ्याम् सामान्यनिरुक्तिभ्यः
पञ्चमीसामान्यनिरुक्त्याः सामान्यनिरुक्तेः सामान्यनिरुक्तिभ्याम् सामान्यनिरुक्तिभ्यः
षष्ठीसामान्यनिरुक्त्याः सामान्यनिरुक्तेः सामान्यनिरुक्त्योः सामान्यनिरुक्तीनाम्
सप्तमीसामान्यनिरुक्त्याम् सामान्यनिरुक्तौ सामान्यनिरुक्त्योः सामान्यनिरुक्तिषु

समास सामान्यनिरुक्ति

अव्यय ॰सामान्यनिरुक्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria