Declension table of ?sāmānyalakṣaṇakāryakāraṇabhāva

Deva

MasculineSingularDualPlural
Nominativesāmānyalakṣaṇakāryakāraṇabhāvaḥ sāmānyalakṣaṇakāryakāraṇabhāvau sāmānyalakṣaṇakāryakāraṇabhāvāḥ
Vocativesāmānyalakṣaṇakāryakāraṇabhāva sāmānyalakṣaṇakāryakāraṇabhāvau sāmānyalakṣaṇakāryakāraṇabhāvāḥ
Accusativesāmānyalakṣaṇakāryakāraṇabhāvam sāmānyalakṣaṇakāryakāraṇabhāvau sāmānyalakṣaṇakāryakāraṇabhāvān
Instrumentalsāmānyalakṣaṇakāryakāraṇabhāvena sāmānyalakṣaṇakāryakāraṇabhāvābhyām sāmānyalakṣaṇakāryakāraṇabhāvaiḥ sāmānyalakṣaṇakāryakāraṇabhāvebhiḥ
Dativesāmānyalakṣaṇakāryakāraṇabhāvāya sāmānyalakṣaṇakāryakāraṇabhāvābhyām sāmānyalakṣaṇakāryakāraṇabhāvebhyaḥ
Ablativesāmānyalakṣaṇakāryakāraṇabhāvāt sāmānyalakṣaṇakāryakāraṇabhāvābhyām sāmānyalakṣaṇakāryakāraṇabhāvebhyaḥ
Genitivesāmānyalakṣaṇakāryakāraṇabhāvasya sāmānyalakṣaṇakāryakāraṇabhāvayoḥ sāmānyalakṣaṇakāryakāraṇabhāvānām
Locativesāmānyalakṣaṇakāryakāraṇabhāve sāmānyalakṣaṇakāryakāraṇabhāvayoḥ sāmānyalakṣaṇakāryakāraṇabhāveṣu

Compound sāmānyalakṣaṇakāryakāraṇabhāva -

Adverb -sāmānyalakṣaṇakāryakāraṇabhāvam -sāmānyalakṣaṇakāryakāraṇabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria