सुबन्तावली ?सामान्यलक्षणकार्यकारणभाव

Roma

पुमान्एकद्विबहु
प्रथमासामान्यलक्षणकार्यकारणभावः सामान्यलक्षणकार्यकारणभावौ सामान्यलक्षणकार्यकारणभावाः
सम्बोधनम्सामान्यलक्षणकार्यकारणभाव सामान्यलक्षणकार्यकारणभावौ सामान्यलक्षणकार्यकारणभावाः
द्वितीयासामान्यलक्षणकार्यकारणभावम् सामान्यलक्षणकार्यकारणभावौ सामान्यलक्षणकार्यकारणभावान्
तृतीयासामान्यलक्षणकार्यकारणभावेन सामान्यलक्षणकार्यकारणभावाभ्याम् सामान्यलक्षणकार्यकारणभावैः सामान्यलक्षणकार्यकारणभावेभिः
चतुर्थीसामान्यलक्षणकार्यकारणभावाय सामान्यलक्षणकार्यकारणभावाभ्याम् सामान्यलक्षणकार्यकारणभावेभ्यः
पञ्चमीसामान्यलक्षणकार्यकारणभावात् सामान्यलक्षणकार्यकारणभावाभ्याम् सामान्यलक्षणकार्यकारणभावेभ्यः
षष्ठीसामान्यलक्षणकार्यकारणभावस्य सामान्यलक्षणकार्यकारणभावयोः सामान्यलक्षणकार्यकारणभावानाम्
सप्तमीसामान्यलक्षणकार्यकारणभावे सामान्यलक्षणकार्यकारणभावयोः सामान्यलक्षणकार्यकारणभावेषु

समास सामान्यलक्षणकार्यकारणभाव

अव्यय ॰सामान्यलक्षणकार्यकारणभावम् ॰सामान्यलक्षणकार्यकारणभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria