Declension table of ?saṃyataka

Deva

MasculineSingularDualPlural
Nominativesaṃyatakaḥ saṃyatakau saṃyatakāḥ
Vocativesaṃyataka saṃyatakau saṃyatakāḥ
Accusativesaṃyatakam saṃyatakau saṃyatakān
Instrumentalsaṃyatakena saṃyatakābhyām saṃyatakaiḥ saṃyatakebhiḥ
Dativesaṃyatakāya saṃyatakābhyām saṃyatakebhyaḥ
Ablativesaṃyatakāt saṃyatakābhyām saṃyatakebhyaḥ
Genitivesaṃyatakasya saṃyatakayoḥ saṃyatakānām
Locativesaṃyatake saṃyatakayoḥ saṃyatakeṣu

Compound saṃyataka -

Adverb -saṃyatakam -saṃyatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria