सुबन्तावली ?संयतक

Roma

पुमान्एकद्विबहु
प्रथमासंयतकः संयतकौ संयतकाः
सम्बोधनम्संयतक संयतकौ संयतकाः
द्वितीयासंयतकम् संयतकौ संयतकान्
तृतीयासंयतकेन संयतकाभ्याम् संयतकैः संयतकेभिः
चतुर्थीसंयतकाय संयतकाभ्याम् संयतकेभ्यः
पञ्चमीसंयतकात् संयतकाभ्याम् संयतकेभ्यः
षष्ठीसंयतकस्य संयतकयोः संयतकानाम्
सप्तमीसंयतके संयतकयोः संयतकेषु

समास संयतक

अव्यय ॰संयतकम् ॰संयतकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria