Declension table of ?sañjvarātura

Deva

MasculineSingularDualPlural
Nominativesañjvarāturaḥ sañjvarāturau sañjvarāturāḥ
Vocativesañjvarātura sañjvarāturau sañjvarāturāḥ
Accusativesañjvarāturam sañjvarāturau sañjvarāturān
Instrumentalsañjvarātureṇa sañjvarāturābhyām sañjvarāturaiḥ sañjvarāturebhiḥ
Dativesañjvarāturāya sañjvarāturābhyām sañjvarāturebhyaḥ
Ablativesañjvarāturāt sañjvarāturābhyām sañjvarāturebhyaḥ
Genitivesañjvarāturasya sañjvarāturayoḥ sañjvarāturāṇām
Locativesañjvarāture sañjvarāturayoḥ sañjvarātureṣu

Compound sañjvarātura -

Adverb -sañjvarāturam -sañjvarāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria