सुबन्तावली ?सञ्ज्वरातुर

Roma

पुमान्एकद्विबहु
प्रथमासञ्ज्वरातुरः सञ्ज्वरातुरौ सञ्ज्वरातुराः
सम्बोधनम्सञ्ज्वरातुर सञ्ज्वरातुरौ सञ्ज्वरातुराः
द्वितीयासञ्ज्वरातुरम् सञ्ज्वरातुरौ सञ्ज्वरातुरान्
तृतीयासञ्ज्वरातुरेण सञ्ज्वरातुराभ्याम् सञ्ज्वरातुरैः सञ्ज्वरातुरेभिः
चतुर्थीसञ्ज्वरातुराय सञ्ज्वरातुराभ्याम् सञ्ज्वरातुरेभ्यः
पञ्चमीसञ्ज्वरातुरात् सञ्ज्वरातुराभ्याम् सञ्ज्वरातुरेभ्यः
षष्ठीसञ्ज्वरातुरस्य सञ्ज्वरातुरयोः सञ्ज्वरातुराणाम्
सप्तमीसञ्ज्वरातुरे सञ्ज्वरातुरयोः सञ्ज्वरातुरेषु

समास सञ्ज्वरातुर

अव्यय ॰सञ्ज्वरातुरम् ॰सञ्ज्वरातुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria