Declension table of ?sañjātaviśrambhā

Deva

FeminineSingularDualPlural
Nominativesañjātaviśrambhā sañjātaviśrambhe sañjātaviśrambhāḥ
Vocativesañjātaviśrambhe sañjātaviśrambhe sañjātaviśrambhāḥ
Accusativesañjātaviśrambhām sañjātaviśrambhe sañjātaviśrambhāḥ
Instrumentalsañjātaviśrambhayā sañjātaviśrambhābhyām sañjātaviśrambhābhiḥ
Dativesañjātaviśrambhāyai sañjātaviśrambhābhyām sañjātaviśrambhābhyaḥ
Ablativesañjātaviśrambhāyāḥ sañjātaviśrambhābhyām sañjātaviśrambhābhyaḥ
Genitivesañjātaviśrambhāyāḥ sañjātaviśrambhayoḥ sañjātaviśrambhāṇām
Locativesañjātaviśrambhāyām sañjātaviśrambhayoḥ sañjātaviśrambhāsu

Adverb -sañjātaviśrambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria