सुबन्तावली ?सञ्जातविश्रम्भा

Roma

स्त्रीएकद्विबहु
प्रथमासञ्जातविश्रम्भा सञ्जातविश्रम्भे सञ्जातविश्रम्भाः
सम्बोधनम्सञ्जातविश्रम्भे सञ्जातविश्रम्भे सञ्जातविश्रम्भाः
द्वितीयासञ्जातविश्रम्भाम् सञ्जातविश्रम्भे सञ्जातविश्रम्भाः
तृतीयासञ्जातविश्रम्भया सञ्जातविश्रम्भाभ्याम् सञ्जातविश्रम्भाभिः
चतुर्थीसञ्जातविश्रम्भायै सञ्जातविश्रम्भाभ्याम् सञ्जातविश्रम्भाभ्यः
पञ्चमीसञ्जातविश्रम्भायाः सञ्जातविश्रम्भाभ्याम् सञ्जातविश्रम्भाभ्यः
षष्ठीसञ्जातविश्रम्भायाः सञ्जातविश्रम्भयोः सञ्जातविश्रम्भाणाम्
सप्तमीसञ्जातविश्रम्भायाम् सञ्जातविश्रम्भयोः सञ्जातविश्रम्भासु

अव्यय ॰सञ्जातविश्रम्भम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria