Declension table of sañchanna

Deva

NeuterSingularDualPlural
Nominativesañchannam sañchanne sañchannāni
Vocativesañchanna sañchanne sañchannāni
Accusativesañchannam sañchanne sañchannāni
Instrumentalsañchannena sañchannābhyām sañchannaiḥ
Dativesañchannāya sañchannābhyām sañchannebhyaḥ
Ablativesañchannāt sañchannābhyām sañchannebhyaḥ
Genitivesañchannasya sañchannayoḥ sañchannānām
Locativesañchanne sañchannayoḥ sañchanneṣu

Compound sañchanna -

Adverb -sañchannam -sañchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria