Declension table of sañcaraṇa

Deva

NeuterSingularDualPlural
Nominativesañcaraṇam sañcaraṇe sañcaraṇāni
Vocativesañcaraṇa sañcaraṇe sañcaraṇāni
Accusativesañcaraṇam sañcaraṇe sañcaraṇāni
Instrumentalsañcaraṇena sañcaraṇābhyām sañcaraṇaiḥ
Dativesañcaraṇāya sañcaraṇābhyām sañcaraṇebhyaḥ
Ablativesañcaraṇāt sañcaraṇābhyām sañcaraṇebhyaḥ
Genitivesañcaraṇasya sañcaraṇayoḥ sañcaraṇānām
Locativesañcaraṇe sañcaraṇayoḥ sañcaraṇeṣu

Compound sañcaraṇa -

Adverb -sañcaraṇam -sañcaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria