Declension table of sañcāra

Deva

MasculineSingularDualPlural
Nominativesañcāraḥ sañcārau sañcārāḥ
Vocativesañcāra sañcārau sañcārāḥ
Accusativesañcāram sañcārau sañcārān
Instrumentalsañcāreṇa sañcārābhyām sañcāraiḥ sañcārebhiḥ
Dativesañcārāya sañcārābhyām sañcārebhyaḥ
Ablativesañcārāt sañcārābhyām sañcārebhyaḥ
Genitivesañcārasya sañcārayoḥ sañcārāṇām
Locativesañcāre sañcārayoḥ sañcāreṣu

Compound sañcāra -

Adverb -sañcāram -sañcārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria