Declension table of ?rudrasāvarṇika

Deva

MasculineSingularDualPlural
Nominativerudrasāvarṇikaḥ rudrasāvarṇikau rudrasāvarṇikāḥ
Vocativerudrasāvarṇika rudrasāvarṇikau rudrasāvarṇikāḥ
Accusativerudrasāvarṇikam rudrasāvarṇikau rudrasāvarṇikān
Instrumentalrudrasāvarṇikena rudrasāvarṇikābhyām rudrasāvarṇikaiḥ rudrasāvarṇikebhiḥ
Dativerudrasāvarṇikāya rudrasāvarṇikābhyām rudrasāvarṇikebhyaḥ
Ablativerudrasāvarṇikāt rudrasāvarṇikābhyām rudrasāvarṇikebhyaḥ
Genitiverudrasāvarṇikasya rudrasāvarṇikayoḥ rudrasāvarṇikānām
Locativerudrasāvarṇike rudrasāvarṇikayoḥ rudrasāvarṇikeṣu

Compound rudrasāvarṇika -

Adverb -rudrasāvarṇikam -rudrasāvarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria