सुबन्तावली ?रुद्रसावर्णिक

Roma

पुमान्एकद्विबहु
प्रथमारुद्रसावर्णिकः रुद्रसावर्णिकौ रुद्रसावर्णिकाः
सम्बोधनम्रुद्रसावर्णिक रुद्रसावर्णिकौ रुद्रसावर्णिकाः
द्वितीयारुद्रसावर्णिकम् रुद्रसावर्णिकौ रुद्रसावर्णिकान्
तृतीयारुद्रसावर्णिकेन रुद्रसावर्णिकाभ्याम् रुद्रसावर्णिकैः रुद्रसावर्णिकेभिः
चतुर्थीरुद्रसावर्णिकाय रुद्रसावर्णिकाभ्याम् रुद्रसावर्णिकेभ्यः
पञ्चमीरुद्रसावर्णिकात् रुद्रसावर्णिकाभ्याम् रुद्रसावर्णिकेभ्यः
षष्ठीरुद्रसावर्णिकस्य रुद्रसावर्णिकयोः रुद्रसावर्णिकानाम्
सप्तमीरुद्रसावर्णिके रुद्रसावर्णिकयोः रुद्रसावर्णिकेषु

समास रुद्रसावर्णिक

अव्यय ॰रुद्रसावर्णिकम् ॰रुद्रसावर्णिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria