Declension table of ?rucisamprakḷpta

Deva

MasculineSingularDualPlural
Nominativerucisamprakḷptaḥ rucisamprakḷptau rucisamprakḷptāḥ
Vocativerucisamprakḷpta rucisamprakḷptau rucisamprakḷptāḥ
Accusativerucisamprakḷptam rucisamprakḷptau rucisamprakḷptān
Instrumentalrucisamprakḷptena rucisamprakḷptābhyām rucisamprakḷptaiḥ rucisamprakḷptebhiḥ
Dativerucisamprakḷptāya rucisamprakḷptābhyām rucisamprakḷptebhyaḥ
Ablativerucisamprakḷptāt rucisamprakḷptābhyām rucisamprakḷptebhyaḥ
Genitiverucisamprakḷptasya rucisamprakḷptayoḥ rucisamprakḷptānām
Locativerucisamprakḷpte rucisamprakḷptayoḥ rucisamprakḷpteṣu

Compound rucisamprakḷpta -

Adverb -rucisamprakḷptam -rucisamprakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria