सुबन्तावली ?रुचिसम्प्रकॢप्त

Roma

पुमान्एकद्विबहु
प्रथमारुचिसम्प्रकॢप्तः रुचिसम्प्रकॢप्तौ रुचिसम्प्रकॢप्ताः
सम्बोधनम्रुचिसम्प्रकॢप्त रुचिसम्प्रकॢप्तौ रुचिसम्प्रकॢप्ताः
द्वितीयारुचिसम्प्रकॢप्तम् रुचिसम्प्रकॢप्तौ रुचिसम्प्रकॢप्तान्
तृतीयारुचिसम्प्रकॢप्तेन रुचिसम्प्रकॢप्ताभ्याम् रुचिसम्प्रकॢप्तैः रुचिसम्प्रकॢप्तेभिः
चतुर्थीरुचिसम्प्रकॢप्ताय रुचिसम्प्रकॢप्ताभ्याम् रुचिसम्प्रकॢप्तेभ्यः
पञ्चमीरुचिसम्प्रकॢप्तात् रुचिसम्प्रकॢप्ताभ्याम् रुचिसम्प्रकॢप्तेभ्यः
षष्ठीरुचिसम्प्रकॢप्तस्य रुचिसम्प्रकॢप्तयोः रुचिसम्प्रकॢप्तानाम्
सप्तमीरुचिसम्प्रकॢप्ते रुचिसम्प्रकॢप्तयोः रुचिसम्प्रकॢप्तेषु

समास रुचिसम्प्रकॢप्त

अव्यय ॰रुचिसम्प्रकॢप्तम् ॰रुचिसम्प्रकॢप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria