Declension table of ?rodhrapuṣpiṇī

Deva

FeminineSingularDualPlural
Nominativerodhrapuṣpiṇī rodhrapuṣpiṇyau rodhrapuṣpiṇyaḥ
Vocativerodhrapuṣpiṇi rodhrapuṣpiṇyau rodhrapuṣpiṇyaḥ
Accusativerodhrapuṣpiṇīm rodhrapuṣpiṇyau rodhrapuṣpiṇīḥ
Instrumentalrodhrapuṣpiṇyā rodhrapuṣpiṇībhyām rodhrapuṣpiṇībhiḥ
Dativerodhrapuṣpiṇyai rodhrapuṣpiṇībhyām rodhrapuṣpiṇībhyaḥ
Ablativerodhrapuṣpiṇyāḥ rodhrapuṣpiṇībhyām rodhrapuṣpiṇībhyaḥ
Genitiverodhrapuṣpiṇyāḥ rodhrapuṣpiṇyoḥ rodhrapuṣpiṇīnām
Locativerodhrapuṣpiṇyām rodhrapuṣpiṇyoḥ rodhrapuṣpiṇīṣu

Compound rodhrapuṣpiṇi - rodhrapuṣpiṇī -

Adverb -rodhrapuṣpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria