सुबन्तावली ?रोध्रपुष्पिणी

Roma

स्त्रीएकद्विबहु
प्रथमारोध्रपुष्पिणी रोध्रपुष्पिण्यौ रोध्रपुष्पिण्यः
सम्बोधनम्रोध्रपुष्पिणि रोध्रपुष्पिण्यौ रोध्रपुष्पिण्यः
द्वितीयारोध्रपुष्पिणीम् रोध्रपुष्पिण्यौ रोध्रपुष्पिणीः
तृतीयारोध्रपुष्पिण्या रोध्रपुष्पिणीभ्याम् रोध्रपुष्पिणीभिः
चतुर्थीरोध्रपुष्पिण्यै रोध्रपुष्पिणीभ्याम् रोध्रपुष्पिणीभ्यः
पञ्चमीरोध्रपुष्पिण्याः रोध्रपुष्पिणीभ्याम् रोध्रपुष्पिणीभ्यः
षष्ठीरोध्रपुष्पिण्याः रोध्रपुष्पिण्योः रोध्रपुष्पिणीनाम्
सप्तमीरोध्रपुष्पिण्याम् रोध्रपुष्पिण्योः रोध्रपुष्पिणीषु

समास रोध्रपुष्पिणि रोध्रपुष्पिणी

अव्यय ॰रोध्रपुष्पिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria