Declension table of ?riṣṭanavanīta

Deva

NeuterSingularDualPlural
Nominativeriṣṭanavanītam riṣṭanavanīte riṣṭanavanītāni
Vocativeriṣṭanavanīta riṣṭanavanīte riṣṭanavanītāni
Accusativeriṣṭanavanītam riṣṭanavanīte riṣṭanavanītāni
Instrumentalriṣṭanavanītena riṣṭanavanītābhyām riṣṭanavanītaiḥ
Dativeriṣṭanavanītāya riṣṭanavanītābhyām riṣṭanavanītebhyaḥ
Ablativeriṣṭanavanītāt riṣṭanavanītābhyām riṣṭanavanītebhyaḥ
Genitiveriṣṭanavanītasya riṣṭanavanītayoḥ riṣṭanavanītānām
Locativeriṣṭanavanīte riṣṭanavanītayoḥ riṣṭanavanīteṣu

Compound riṣṭanavanīta -

Adverb -riṣṭanavanītam -riṣṭanavanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria