सुबन्तावली ?रिष्टनवनीत

Roma

नपुंसकम्एकद्विबहु
प्रथमारिष्टनवनीतम् रिष्टनवनीते रिष्टनवनीतानि
सम्बोधनम्रिष्टनवनीत रिष्टनवनीते रिष्टनवनीतानि
द्वितीयारिष्टनवनीतम् रिष्टनवनीते रिष्टनवनीतानि
तृतीयारिष्टनवनीतेन रिष्टनवनीताभ्याम् रिष्टनवनीतैः
चतुर्थीरिष्टनवनीताय रिष्टनवनीताभ्याम् रिष्टनवनीतेभ्यः
पञ्चमीरिष्टनवनीतात् रिष्टनवनीताभ्याम् रिष्टनवनीतेभ्यः
षष्ठीरिष्टनवनीतस्य रिष्टनवनीतयोः रिष्टनवनीतानाम्
सप्तमीरिष्टनवनीते रिष्टनवनीतयोः रिष्टनवनीतेषु

समास रिष्टनवनीत

अव्यय ॰रिष्टनवनीतम् ॰रिष्टनवनीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria