Declension table of ?rauśadaśva

Deva

MasculineSingularDualPlural
Nominativerauśadaśvaḥ rauśadaśvau rauśadaśvāḥ
Vocativerauśadaśva rauśadaśvau rauśadaśvāḥ
Accusativerauśadaśvam rauśadaśvau rauśadaśvān
Instrumentalrauśadaśvena rauśadaśvābhyām rauśadaśvaiḥ rauśadaśvebhiḥ
Dativerauśadaśvāya rauśadaśvābhyām rauśadaśvebhyaḥ
Ablativerauśadaśvāt rauśadaśvābhyām rauśadaśvebhyaḥ
Genitiverauśadaśvasya rauśadaśvayoḥ rauśadaśvānām
Locativerauśadaśve rauśadaśvayoḥ rauśadaśveṣu

Compound rauśadaśva -

Adverb -rauśadaśvam -rauśadaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria