सुबन्तावली ?रौशदश्व

Roma

पुमान्एकद्विबहु
प्रथमारौशदश्वः रौशदश्वौ रौशदश्वाः
सम्बोधनम्रौशदश्व रौशदश्वौ रौशदश्वाः
द्वितीयारौशदश्वम् रौशदश्वौ रौशदश्वान्
तृतीयारौशदश्वेन रौशदश्वाभ्याम् रौशदश्वैः रौशदश्वेभिः
चतुर्थीरौशदश्वाय रौशदश्वाभ्याम् रौशदश्वेभ्यः
पञ्चमीरौशदश्वात् रौशदश्वाभ्याम् रौशदश्वेभ्यः
षष्ठीरौशदश्वस्य रौशदश्वयोः रौशदश्वानाम्
सप्तमीरौशदश्वे रौशदश्वयोः रौशदश्वेषु

समास रौशदश्व

अव्यय ॰रौशदश्वम् ॰रौशदश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria