Declension table of ?rasasaṅgrahasiddhānta

Deva

MasculineSingularDualPlural
Nominativerasasaṅgrahasiddhāntaḥ rasasaṅgrahasiddhāntau rasasaṅgrahasiddhāntāḥ
Vocativerasasaṅgrahasiddhānta rasasaṅgrahasiddhāntau rasasaṅgrahasiddhāntāḥ
Accusativerasasaṅgrahasiddhāntam rasasaṅgrahasiddhāntau rasasaṅgrahasiddhāntān
Instrumentalrasasaṅgrahasiddhāntena rasasaṅgrahasiddhāntābhyām rasasaṅgrahasiddhāntaiḥ rasasaṅgrahasiddhāntebhiḥ
Dativerasasaṅgrahasiddhāntāya rasasaṅgrahasiddhāntābhyām rasasaṅgrahasiddhāntebhyaḥ
Ablativerasasaṅgrahasiddhāntāt rasasaṅgrahasiddhāntābhyām rasasaṅgrahasiddhāntebhyaḥ
Genitiverasasaṅgrahasiddhāntasya rasasaṅgrahasiddhāntayoḥ rasasaṅgrahasiddhāntānām
Locativerasasaṅgrahasiddhānte rasasaṅgrahasiddhāntayoḥ rasasaṅgrahasiddhānteṣu

Compound rasasaṅgrahasiddhānta -

Adverb -rasasaṅgrahasiddhāntam -rasasaṅgrahasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria