सुबन्तावली ?रससङ्ग्रहसिद्धान्त

Roma

पुमान्एकद्विबहु
प्रथमारससङ्ग्रहसिद्धान्तः रससङ्ग्रहसिद्धान्तौ रससङ्ग्रहसिद्धान्ताः
सम्बोधनम्रससङ्ग्रहसिद्धान्त रससङ्ग्रहसिद्धान्तौ रससङ्ग्रहसिद्धान्ताः
द्वितीयारससङ्ग्रहसिद्धान्तम् रससङ्ग्रहसिद्धान्तौ रससङ्ग्रहसिद्धान्तान्
तृतीयारससङ्ग्रहसिद्धान्तेन रससङ्ग्रहसिद्धान्ताभ्याम् रससङ्ग्रहसिद्धान्तैः रससङ्ग्रहसिद्धान्तेभिः
चतुर्थीरससङ्ग्रहसिद्धान्ताय रससङ्ग्रहसिद्धान्ताभ्याम् रससङ्ग्रहसिद्धान्तेभ्यः
पञ्चमीरससङ्ग्रहसिद्धान्तात् रससङ्ग्रहसिद्धान्ताभ्याम् रससङ्ग्रहसिद्धान्तेभ्यः
षष्ठीरससङ्ग्रहसिद्धान्तस्य रससङ्ग्रहसिद्धान्तयोः रससङ्ग्रहसिद्धान्तानाम्
सप्तमीरससङ्ग्रहसिद्धान्ते रससङ्ग्रहसिद्धान्तयोः रससङ्ग्रहसिद्धान्तेषु

समास रससङ्ग्रहसिद्धान्त

अव्यय ॰रससङ्ग्रहसिद्धान्तम् ॰रससङ्ग्रहसिद्धान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria