Declension table of ?rasamahārṇava

Deva

MasculineSingularDualPlural
Nominativerasamahārṇavaḥ rasamahārṇavau rasamahārṇavāḥ
Vocativerasamahārṇava rasamahārṇavau rasamahārṇavāḥ
Accusativerasamahārṇavam rasamahārṇavau rasamahārṇavān
Instrumentalrasamahārṇavena rasamahārṇavābhyām rasamahārṇavaiḥ rasamahārṇavebhiḥ
Dativerasamahārṇavāya rasamahārṇavābhyām rasamahārṇavebhyaḥ
Ablativerasamahārṇavāt rasamahārṇavābhyām rasamahārṇavebhyaḥ
Genitiverasamahārṇavasya rasamahārṇavayoḥ rasamahārṇavānām
Locativerasamahārṇave rasamahārṇavayoḥ rasamahārṇaveṣu

Compound rasamahārṇava -

Adverb -rasamahārṇavam -rasamahārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria