सुबन्तावली ?रसमहार्णव

Roma

पुमान्एकद्विबहु
प्रथमारसमहार्णवः रसमहार्णवौ रसमहार्णवाः
सम्बोधनम्रसमहार्णव रसमहार्णवौ रसमहार्णवाः
द्वितीयारसमहार्णवम् रसमहार्णवौ रसमहार्णवान्
तृतीयारसमहार्णवेन रसमहार्णवाभ्याम् रसमहार्णवैः रसमहार्णवेभिः
चतुर्थीरसमहार्णवाय रसमहार्णवाभ्याम् रसमहार्णवेभ्यः
पञ्चमीरसमहार्णवात् रसमहार्णवाभ्याम् रसमहार्णवेभ्यः
षष्ठीरसमहार्णवस्य रसमहार्णवयोः रसमहार्णवानाम्
सप्तमीरसमहार्णवे रसमहार्णवयोः रसमहार्णवेषु

समास रसमहार्णव

अव्यय ॰रसमहार्णवम् ॰रसमहार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria