Declension table of ?ramaṇīyatāraka

Deva

MasculineSingularDualPlural
Nominativeramaṇīyatārakaḥ ramaṇīyatārakau ramaṇīyatārakāḥ
Vocativeramaṇīyatāraka ramaṇīyatārakau ramaṇīyatārakāḥ
Accusativeramaṇīyatārakam ramaṇīyatārakau ramaṇīyatārakān
Instrumentalramaṇīyatārakeṇa ramaṇīyatārakābhyām ramaṇīyatārakaiḥ ramaṇīyatārakebhiḥ
Dativeramaṇīyatārakāya ramaṇīyatārakābhyām ramaṇīyatārakebhyaḥ
Ablativeramaṇīyatārakāt ramaṇīyatārakābhyām ramaṇīyatārakebhyaḥ
Genitiveramaṇīyatārakasya ramaṇīyatārakayoḥ ramaṇīyatārakāṇām
Locativeramaṇīyatārake ramaṇīyatārakayoḥ ramaṇīyatārakeṣu

Compound ramaṇīyatāraka -

Adverb -ramaṇīyatārakam -ramaṇīyatārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria