सुबन्तावली ?रमणीयतारक

Roma

पुमान्एकद्विबहु
प्रथमारमणीयतारकः रमणीयतारकौ रमणीयतारकाः
सम्बोधनम्रमणीयतारक रमणीयतारकौ रमणीयतारकाः
द्वितीयारमणीयतारकम् रमणीयतारकौ रमणीयतारकान्
तृतीयारमणीयतारकेण रमणीयतारकाभ्याम् रमणीयतारकैः रमणीयतारकेभिः
चतुर्थीरमणीयतारकाय रमणीयतारकाभ्याम् रमणीयतारकेभ्यः
पञ्चमीरमणीयतारकात् रमणीयतारकाभ्याम् रमणीयतारकेभ्यः
षष्ठीरमणीयतारकस्य रमणीयतारकयोः रमणीयतारकाणाम्
सप्तमीरमणीयतारके रमणीयतारकयोः रमणीयतारकेषु

समास रमणीयतारक

अव्यय ॰रमणीयतारकम् ॰रमणीयतारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria