Declension table of ?ramaṇīyarāghava

Deva

NeuterSingularDualPlural
Nominativeramaṇīyarāghavam ramaṇīyarāghave ramaṇīyarāghavāṇi
Vocativeramaṇīyarāghava ramaṇīyarāghave ramaṇīyarāghavāṇi
Accusativeramaṇīyarāghavam ramaṇīyarāghave ramaṇīyarāghavāṇi
Instrumentalramaṇīyarāghaveṇa ramaṇīyarāghavābhyām ramaṇīyarāghavaiḥ
Dativeramaṇīyarāghavāya ramaṇīyarāghavābhyām ramaṇīyarāghavebhyaḥ
Ablativeramaṇīyarāghavāt ramaṇīyarāghavābhyām ramaṇīyarāghavebhyaḥ
Genitiveramaṇīyarāghavasya ramaṇīyarāghavayoḥ ramaṇīyarāghavāṇām
Locativeramaṇīyarāghave ramaṇīyarāghavayoḥ ramaṇīyarāghaveṣu

Compound ramaṇīyarāghava -

Adverb -ramaṇīyarāghavam -ramaṇīyarāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria