सुबन्तावली ?रमणीयराघव

Roma

नपुंसकम्एकद्विबहु
प्रथमारमणीयराघवम् रमणीयराघवे रमणीयराघवाणि
सम्बोधनम्रमणीयराघव रमणीयराघवे रमणीयराघवाणि
द्वितीयारमणीयराघवम् रमणीयराघवे रमणीयराघवाणि
तृतीयारमणीयराघवेण रमणीयराघवाभ्याम् रमणीयराघवैः
चतुर्थीरमणीयराघवाय रमणीयराघवाभ्याम् रमणीयराघवेभ्यः
पञ्चमीरमणीयराघवात् रमणीयराघवाभ्याम् रमणीयराघवेभ्यः
षष्ठीरमणीयराघवस्य रमणीयराघवयोः रमणीयराघवाणाम्
सप्तमीरमणीयराघवे रमणीयराघवयोः रमणीयराघवेषु

समास रमणीयराघव

अव्यय ॰रमणीयराघवम् ॰रमणीयराघवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria