Declension table of ?rahasyachalākṣara

Deva

NeuterSingularDualPlural
Nominativerahasyachalākṣaram rahasyachalākṣare rahasyachalākṣarāṇi
Vocativerahasyachalākṣara rahasyachalākṣare rahasyachalākṣarāṇi
Accusativerahasyachalākṣaram rahasyachalākṣare rahasyachalākṣarāṇi
Instrumentalrahasyachalākṣareṇa rahasyachalākṣarābhyām rahasyachalākṣaraiḥ
Dativerahasyachalākṣarāya rahasyachalākṣarābhyām rahasyachalākṣarebhyaḥ
Ablativerahasyachalākṣarāt rahasyachalākṣarābhyām rahasyachalākṣarebhyaḥ
Genitiverahasyachalākṣarasya rahasyachalākṣarayoḥ rahasyachalākṣarāṇām
Locativerahasyachalākṣare rahasyachalākṣarayoḥ rahasyachalākṣareṣu

Compound rahasyachalākṣara -

Adverb -rahasyachalākṣaram -rahasyachalākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria