सुबन्तावली ?रहस्यछलाक्षर

Roma

नपुंसकम्एकद्विबहु
प्रथमारहस्यछलाक्षरम् रहस्यछलाक्षरे रहस्यछलाक्षराणि
सम्बोधनम्रहस्यछलाक्षर रहस्यछलाक्षरे रहस्यछलाक्षराणि
द्वितीयारहस्यछलाक्षरम् रहस्यछलाक्षरे रहस्यछलाक्षराणि
तृतीयारहस्यछलाक्षरेण रहस्यछलाक्षराभ्याम् रहस्यछलाक्षरैः
चतुर्थीरहस्यछलाक्षराय रहस्यछलाक्षराभ्याम् रहस्यछलाक्षरेभ्यः
पञ्चमीरहस्यछलाक्षरात् रहस्यछलाक्षराभ्याम् रहस्यछलाक्षरेभ्यः
षष्ठीरहस्यछलाक्षरस्य रहस्यछलाक्षरयोः रहस्यछलाक्षराणाम्
सप्तमीरहस्यछलाक्षरे रहस्यछलाक्षरयोः रहस्यछलाक्षरेषु

समास रहस्यछलाक्षर

अव्यय ॰रहस्यछलाक्षरम् ॰रहस्यछलाक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria