Declension table of ?rāvaṇabhaiṭ

Deva

MasculineSingularDualPlural
Nominativerāvaṇabhaiṭ rāvaṇabhaiṭau rāvaṇabhaiṭaḥ
Vocativerāvaṇabhaiṭ rāvaṇabhaiṭau rāvaṇabhaiṭaḥ
Accusativerāvaṇabhaiṭam rāvaṇabhaiṭau rāvaṇabhaiṭaḥ
Instrumentalrāvaṇabhaiṭā rāvaṇabhaiḍbhyām rāvaṇabhaiḍbhiḥ
Dativerāvaṇabhaiṭe rāvaṇabhaiḍbhyām rāvaṇabhaiḍbhyaḥ
Ablativerāvaṇabhaiṭaḥ rāvaṇabhaiḍbhyām rāvaṇabhaiḍbhyaḥ
Genitiverāvaṇabhaiṭaḥ rāvaṇabhaiṭoḥ rāvaṇabhaiṭām
Locativerāvaṇabhaiṭi rāvaṇabhaiṭoḥ rāvaṇabhaiṭsu

Compound rāvaṇabhaiṭ -

Adverb -rāvaṇabhaiṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria