सुबन्तावली ?रावणभैट्

Roma

पुमान्एकद्विबहु
प्रथमारावणभैट् रावणभैटौ रावणभैटः
सम्बोधनम्रावणभैट् रावणभैटौ रावणभैटः
द्वितीयारावणभैटम् रावणभैटौ रावणभैटः
तृतीयारावणभैटा रावणभैड्भ्याम् रावणभैड्भिः
चतुर्थीरावणभैटे रावणभैड्भ्याम् रावणभैड्भ्यः
पञ्चमीरावणभैटः रावणभैड्भ्याम् रावणभैड्भ्यः
षष्ठीरावणभैटः रावणभैटोः रावणभैटाम्
सप्तमीरावणभैटि रावणभैटोः रावणभैट्सु

समास रावणभैट्

अव्यय ॰रावणभैट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria