Declension table of ?rātrisūktavidhāna

Deva

NeuterSingularDualPlural
Nominativerātrisūktavidhānam rātrisūktavidhāne rātrisūktavidhānāni
Vocativerātrisūktavidhāna rātrisūktavidhāne rātrisūktavidhānāni
Accusativerātrisūktavidhānam rātrisūktavidhāne rātrisūktavidhānāni
Instrumentalrātrisūktavidhānena rātrisūktavidhānābhyām rātrisūktavidhānaiḥ
Dativerātrisūktavidhānāya rātrisūktavidhānābhyām rātrisūktavidhānebhyaḥ
Ablativerātrisūktavidhānāt rātrisūktavidhānābhyām rātrisūktavidhānebhyaḥ
Genitiverātrisūktavidhānasya rātrisūktavidhānayoḥ rātrisūktavidhānānām
Locativerātrisūktavidhāne rātrisūktavidhānayoḥ rātrisūktavidhāneṣu

Compound rātrisūktavidhāna -

Adverb -rātrisūktavidhānam -rātrisūktavidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria