सुबन्तावली ?रात्रिसूक्तविधान

Roma

नपुंसकम्एकद्विबहु
प्रथमारात्रिसूक्तविधानम् रात्रिसूक्तविधाने रात्रिसूक्तविधानानि
सम्बोधनम्रात्रिसूक्तविधान रात्रिसूक्तविधाने रात्रिसूक्तविधानानि
द्वितीयारात्रिसूक्तविधानम् रात्रिसूक्तविधाने रात्रिसूक्तविधानानि
तृतीयारात्रिसूक्तविधानेन रात्रिसूक्तविधानाभ्याम् रात्रिसूक्तविधानैः
चतुर्थीरात्रिसूक्तविधानाय रात्रिसूक्तविधानाभ्याम् रात्रिसूक्तविधानेभ्यः
पञ्चमीरात्रिसूक्तविधानात् रात्रिसूक्तविधानाभ्याम् रात्रिसूक्तविधानेभ्यः
षष्ठीरात्रिसूक्तविधानस्य रात्रिसूक्तविधानयोः रात्रिसूक्तविधानानाम्
सप्तमीरात्रिसूक्तविधाने रात्रिसूक्तविधानयोः रात्रिसूक्तविधानेषु

समास रात्रिसूक्तविधान

अव्यय ॰रात्रिसूक्तविधानम् ॰रात्रिसूक्तविधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria