Declension table of rātraubhava

Deva

MasculineSingularDualPlural
Nominativerātraubhavaḥ rātraubhavau rātraubhavāḥ
Vocativerātraubhava rātraubhavau rātraubhavāḥ
Accusativerātraubhavam rātraubhavau rātraubhavān
Instrumentalrātraubhaveṇa rātraubhavābhyām rātraubhavaiḥ rātraubhavebhiḥ
Dativerātraubhavāya rātraubhavābhyām rātraubhavebhyaḥ
Ablativerātraubhavāt rātraubhavābhyām rātraubhavebhyaḥ
Genitiverātraubhavasya rātraubhavayoḥ rātraubhavāṇām
Locativerātraubhave rātraubhavayoḥ rātraubhaveṣu

Compound rātraubhava -

Adverb -rātraubhavam -rātraubhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria